Original

अद्यापि तां मसृणचन्दनपङ्कमिश्रकस्तूरिकापरिमलोत्थविसर्पिगन्धाम् अन्योन्यचञ्चुपुटचुम्बनलग्नपक्ष्म युग्माभिरामनयनां शयने स्मरामि ॥ ८ ॥

Segmented

अद्य अपि ताम् मसृण-चन्दन-पङ्क-मिश्र-कस्तूरिका-परिमल-उत्थ-विसर्पिन्-गन्धाम् अन्योन्य-चञ्चु-पुट-चुम्बन-लग्न-पक्ष्म-युग्म-अभिराम-नयनाम् शयने स्मरामि

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
मसृण मसृण pos=a,comp=y
चन्दन चन्दन pos=n,comp=y
पङ्क पङ्क pos=n,comp=y
मिश्र मिश्र pos=a,comp=y
कस्तूरिका कस्तूरिका pos=n,comp=y
परिमल परिमल pos=n,comp=y
उत्थ उत्थ pos=a,comp=y
विसर्पिन् विसर्पिन् pos=a,comp=y
गन्धाम् गन्ध pos=n,g=f,c=2,n=s
अन्योन्य अन्योन्य pos=n,comp=y
चञ्चु चञ्चु pos=n,comp=y
पुट पुट pos=n,comp=y
चुम्बन चुम्बन pos=n,comp=y
लग्न लग् pos=va,comp=y,f=part
पक्ष्म पक्ष्मन् pos=n,comp=y
युग्म युग्म pos=n,comp=y
अभिराम अभिराम pos=a,comp=y
नयनाम् नयन pos=n,g=f,c=2,n=s
शयने शयन pos=n,g=n,c=7,n=s
स्मरामि स्मृ pos=v,p=1,n=s,l=lat