Original

अद्यापि तां सुरतताण्डवसूत्रधारीं पूर्णेन्दुसुन्दरमुखीं मदविह्वलाङ्गीम् तन्वीं विशालजघनस्तनभारनम्रां व्यालोलकुन्तलकलापवतीं स्मरामि ॥ ७ ॥

Segmented

अद्य अपि ताम् सुरत-ताण्डव-सूत्रधाराम् पूर्ण-इन्दु-सुन्दर-मुखीम् मद-विह्वल-अङ्गीम् तन्वीम् विशाल-जघन-स्तन-भार-नम्राम् व्यालोल-कुन्तल-कलापवत् स्मरामि

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
सुरत सुरत pos=n,comp=y
ताण्डव ताण्डव pos=n,comp=y
सूत्रधाराम् सूत्रधार pos=a,g=f,c=2,n=s
पूर्ण पृ pos=va,comp=y,f=part
इन्दु इन्दु pos=n,comp=y
सुन्दर सुन्दर pos=a,comp=y
मुखीम् मुख pos=a,g=f,c=2,n=s
मद मद pos=n,comp=y
विह्वल विह्वल pos=a,comp=y
अङ्गीम् अङ्ग pos=a,g=f,c=2,n=s
तन्वीम् तन्वी pos=n,g=f,c=2,n=s
विशाल विशाल pos=a,comp=y
जघन जघन pos=n,comp=y
स्तन स्तन pos=n,comp=y
भार भार pos=n,comp=y
नम्राम् नम्र pos=a,g=f,c=2,n=s
व्यालोल व्यालोल pos=a,comp=y
कुन्तल कुन्तल pos=n,comp=y
कलापवत् कलापवत् pos=a,g=f,c=2,n=s
स्मरामि स्मृ pos=v,p=1,n=s,l=lat