Original

अद्यापि तां यदि पुनः श्रवणायताक्षीं पश्यामि दीर्घविरहज्वरिताङ्गयष्टिम् अङ्गैर् अहं समुपगुह्य ततो ऽतिगाढं नोन्मीलयामि नयने न च तां त्यजामि ॥ ६ ॥

Segmented

अद्य अपि ताम् यदि पुनः श्रवण-आयत-अक्षीम् पश्यामि दीर्घ-विरह-ज्वरय्-अङ्ग-यष्टिम् अङ्गैः अहम् समुपगुह्य ततो अति गाढम् न उन्मीलयामि नयने न च ताम् त्यजामि

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
यदि यदि pos=i
पुनः पुनर् pos=i
श्रवण श्रवण pos=n,comp=y
आयत आयम् pos=va,comp=y,f=part
अक्षीम् अक्ष pos=a,g=f,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
दीर्घ दीर्घ pos=a,comp=y
विरह विरह pos=n,comp=y
ज्वरय् ज्वरय् pos=va,comp=y,f=part
अङ्ग अङ्ग pos=n,comp=y
यष्टिम् यष्टि pos=n,g=f,c=2,n=s
अङ्गैः अङ्ग pos=n,g=n,c=3,n=p
अहम् मद् pos=n,g=,c=1,n=s
समुपगुह्य समुपगुह् pos=vi
ततो ततस् pos=i
अति अति pos=i
गाढम् गाढम् pos=i
pos=i
उन्मीलयामि उन्मीलय् pos=v,p=1,n=s,l=lat
नयने नयन pos=n,g=n,c=2,n=d
pos=i
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
त्यजामि त्यज् pos=v,p=1,n=s,l=lat