Original

अद्यापि नोज्झति हरः किल कालकूटं कूर्मो बिभर्ति धरणीं खलु पृष्टभागे अम्भोनिधिर् वहति दुःसहवडवाग्निम् अङ्गीकृतं सुकृतिनः परिपालयन्ति ॥ ५० ॥

Segmented

अद्य अपि न उझति हरः किल कालकूटम् कूर्मो बिभर्ति धरणीम् खलु पृष्ठ-भागे अम्भोनिधिः वहति दुःसह-वडबाग्नि अङ्गीकृतम् सु कृतिनः परिपालयन्ति

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
pos=i
उझति उझ् pos=v,p=3,n=s,l=lat
हरः हर pos=n,g=m,c=1,n=s
किल किल pos=i
कालकूटम् कालकूट pos=n,g=m,c=2,n=s
कूर्मो कूर्म pos=n,g=m,c=1,n=s
बिभर्ति भृ pos=v,p=3,n=s,l=lat
धरणीम् धरणी pos=n,g=f,c=2,n=s
खलु खलु pos=i
पृष्ठ पृष्ठ pos=n,comp=y
भागे भाग pos=n,g=m,c=7,n=s
अम्भोनिधिः अम्भोनिधि pos=n,g=m,c=1,n=s
वहति वह् pos=v,p=3,n=s,l=lat
दुःसह दुःसह pos=a,comp=y
वडबाग्नि वडबाग्नि pos=n,g=m,c=2,n=s
अङ्गीकृतम् अङ्गीकृ pos=va,g=n,c=2,n=s,f=part
सु सु pos=i
कृतिनः कृतिन् pos=a,g=m,c=1,n=p
परिपालयन्ति परिपालय् pos=v,p=3,n=p,l=lat