Original

अद्यापि तां सुरतजागरघूर्णमान तिर्यग्वलत्तरलतारकम् आयताक्षीम् शृङ्गारसारकमलाकरराजहंसीं व्रीडाविनम्रवदनाम् उषसि स्मरामि ॥ ५ ॥

Segmented

अद्य अपि ताम् सुरत-जागर-घूर्ण् तिर्यक्-वल्-तरल-तारकम् आयत-अक्षीम् शृङ्गार-सार-कमल-आकर-राजहंसीम् व्रीडा-विनम्र-वदनाम् उषसि स्मरामि

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
सुरत सुरत pos=n,comp=y
जागर जागर pos=n,comp=y
घूर्ण् घूर्ण् pos=va,g=m,c=8,n=s,f=part
तिर्यक् तिर्यञ्च् pos=a,comp=y
वल् वल् pos=va,comp=y,f=part
तरल तरल pos=a,comp=y
तारकम् तारक pos=n,g=n,c=2,n=s
आयत आयम् pos=va,comp=y,f=part
अक्षीम् अक्ष pos=a,g=f,c=2,n=s
शृङ्गार शृङ्गार pos=n,comp=y
सार सार pos=n,comp=y
कमल कमल pos=n,comp=y
आकर आकर pos=n,comp=y
राजहंसीम् राजहंसी pos=n,g=f,c=2,n=s
व्रीडा व्रीडा pos=n,comp=y
विनम्र विनम्र pos=a,comp=y
वदनाम् वदन pos=n,g=f,c=2,n=s
उषसि उषस् pos=n,g=f,c=7,n=s
स्मरामि स्मृ pos=v,p=1,n=s,l=lat