Original

अद्यापि तां निजवपुःकृशवेदिमध्याम् उत्तुंगसंभृतसुधास्तनकुम्भयुग्माम् नानाविचित्रकृतमण्डमण्डिताङ्गी सुप्तोत्थितां निशि दिवा न हि विस्मरामि ॥ ४६ ॥

Segmented

अद्य अपि ताम् निज-वपुः-कृश-वेदि-मध्याम् उत्तुङ्ग-संभृत-सुधा-स्तन-कुम्भ-युग्माम् नाना विचित्र-कृत-मण्ड-मण्डित-अङ्गी सुप्त-उत्थिताम् निशि दिवा न हि विस्मरामि

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
निज निज pos=a,comp=y
वपुः वपुस् pos=n,comp=y
कृश कृश pos=a,comp=y
वेदि वेदि pos=n,comp=y
मध्याम् मध्य pos=n,g=f,c=2,n=s
उत्तुङ्ग उत्तुङ्ग pos=a,comp=y
संभृत सम्भृ pos=va,comp=y,f=part
सुधा सुधा pos=n,comp=y
स्तन स्तन pos=n,comp=y
कुम्भ कुम्भ pos=n,comp=y
युग्माम् युग्म pos=n,g=f,c=2,n=s
नाना नाना pos=i
विचित्र विचित्र pos=a,comp=y
कृत कृ pos=va,comp=y,f=part
मण्ड मण्ड pos=n,comp=y
मण्डित मण्डय् pos=va,comp=y,f=part
अङ्गी अङ्ग pos=a,g=f,c=1,n=s
सुप्त स्वप् pos=va,comp=y,f=part
उत्थिताम् उत्था pos=va,g=f,c=2,n=s,f=part
निशि निश् pos=n,g=f,c=7,n=s
दिवा दिवा pos=i
pos=i
हि हि pos=i
विस्मरामि विस्मृ pos=v,p=1,n=s,l=lat