Original

अद्यापि तां नृपती शेखरराजपुत्रीं संपूर्णयौवनमदालसघूर्णनेत्रीम् गन्धर्वयक्षसुरकिंनरनागकन्यां स्वर्गाद् अहो निपतिताम् इव चिन्तयामि ॥ ४५ ॥

Segmented

अद्य अपि ताम् नृपती शेखर-राज-पुत्रीम् सम्पूर्ण-यौवन-मद-अलस-घूर्ण-नेत्रीम् गन्धर्व-यक्ष-सुर-किन्नर-नाग-कन्याम् स्वर्गाद् अहो निपतिताम् इव चिन्तयामि

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
नृपती नृपति pos=n,g=m,c=1,n=d
शेखर शेखर pos=n,comp=y
राज राजन् pos=n,comp=y
पुत्रीम् पुत्री pos=n,g=f,c=2,n=s
सम्पूर्ण सम्पृ pos=va,comp=y,f=part
यौवन यौवन pos=n,comp=y
मद मद pos=n,comp=y
अलस अलस pos=a,comp=y
घूर्ण घूर्ण pos=a,comp=y
नेत्रीम् नेत्री pos=n,g=f,c=2,n=s
गन्धर्व गन्धर्व pos=n,comp=y
यक्ष यक्ष pos=n,comp=y
सुर सुर pos=n,comp=y
किन्नर किंनर pos=n,comp=y
नाग नाग pos=n,comp=y
कन्याम् कन्या pos=n,g=f,c=2,n=s
स्वर्गाद् स्वर्ग pos=n,g=m,c=5,n=s
अहो अहो pos=i
निपतिताम् निपत् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
चिन्तयामि चिन्तय् pos=v,p=1,n=s,l=lat