Original

अद्यापि सा मम मनस्तटिनी सदास्ते रोमाञ्चवीचिविलसद्विपुलस्वभावा । कादम्बकेशररुचिः क्षतवीक्षणं मां गात्रक्लमं कथयती प्रियराजहंसी ॥ ४४ ॥

Segmented

अद्य अपि सा मम मनः-तटिनी सदा आस्ते रोमाञ्च-वीचि-विलसत्-विपुल-स्वभावा कादम्ब-केसर-रुचिः क्षत-वीक्षणम् माम् गात्र-क्लमम् कथयती प्रिय-राजहंसी

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
सा तद् pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
मनः मनस् pos=n,comp=y
तटिनी तटिनी pos=n,g=f,c=1,n=s
सदा सदा pos=i
आस्ते आस् pos=v,p=3,n=s,l=lat
रोमाञ्च रोमाञ्च pos=n,comp=y
वीचि वीचि pos=n,comp=y
विलसत् विलस् pos=va,comp=y,f=part
विपुल विपुल pos=a,comp=y
स्वभावा स्वभाव pos=n,g=f,c=1,n=s
कादम्ब कादम्ब pos=n,comp=y
केसर केसर pos=n,comp=y
रुचिः रुचि pos=n,g=f,c=1,n=s
क्षत क्षत pos=n,comp=y
वीक्षणम् वीक्षण pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
गात्र गात्र pos=n,comp=y
क्लमम् क्लम pos=n,g=m,c=2,n=s
कथयती कथय् pos=va,g=f,c=1,n=s,f=part
प्रिय प्रिय pos=a,comp=y
राजहंसी राजहंसी pos=n,g=f,c=1,n=s