Original

अद्याप्य् अहो जगति सुन्दरलक्षपूर्णे ऽन्यान्यम् उत्तमगुणाधिकसंप्रपन्ने अन्याभिर् अप्य् उपमितुं न मया च शक्यं रूपं तदीयम् इति मे हृदये वितर्कः ॥ ४३ ॥

Segmented

अद्य अपि अहो जगति सुन्दर-लक्ष-पूर्णे उत्तम-गुण-अधिक-सम्प्रपन्ने अन्याभिः अप्य् उपमितुम् न मया च शक्यम् रूपम् तदीयम् इति मे हृदये वितर्कः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
अहो अहो pos=i
जगति जगन्त् pos=n,g=n,c=7,n=s
सुन्दर सुन्दर pos=a,comp=y
लक्ष लक्ष pos=n,comp=y
पूर्णे पृ pos=va,g=n,c=7,n=s,f=part
उत्तम उत्तम pos=a,comp=y
गुण गुण pos=n,comp=y
अधिक अधिक pos=a,comp=y
सम्प्रपन्ने सम्प्रपद् pos=va,g=n,c=7,n=s,f=part
अन्याभिः अन्य pos=n,g=f,c=3,n=p
अप्य् अपि pos=i
उपमितुम् उपमा pos=vi
pos=i
मया मद् pos=n,g=,c=3,n=s
pos=i
शक्यम् शक् pos=va,g=n,c=1,n=s,f=krtya
रूपम् रूप pos=n,g=n,c=1,n=s
तदीयम् तदीय pos=a,g=n,c=1,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
हृदये हृदय pos=n,g=n,c=7,n=s
वितर्कः वितर्क pos=n,g=m,c=1,n=s