Original

अद्यापि तत्+कमलरेणुसुगन्धगन्धि तत्प्रेमवारि मकरध्वजपातकारि प्राप्नोम्य् अहं यदि पुनः सुरतैकतीर्थं प्राणांस् त्यजामी नियतं तदवाप्तिहेतोर् ॥ ४२ ॥

Segmented

अद्य अपि तत् कमल-रेणु-सुगन्ध-गन्धि तत् प्रेम-वारि मकरध्वज-पात-कारिन् प्राप्नोम्य् अहम् यदि पुनः सुरत-एक-तीर्थम् प्राणांस् त्यजामि नियतम् तद्-अवाप्ति-हेतोः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
तत् तद् pos=n,g=n,c=2,n=s
कमल कमल pos=n,comp=y
रेणु रेणु pos=n,comp=y
सुगन्ध सुगन्ध pos=a,comp=y
गन्धि गन्धि pos=a,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
प्रेम प्रेमन् pos=n,comp=y
वारि वारि pos=n,g=n,c=2,n=s
मकरध्वज मकरध्वज pos=n,comp=y
पात पात pos=n,comp=y
कारिन् कारिन् pos=a,g=n,c=2,n=s
प्राप्नोम्य् प्राप् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
यदि यदि pos=i
पुनः पुनर् pos=i
सुरत सुरत pos=n,comp=y
एक एक pos=n,comp=y
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
प्राणांस् प्राण pos=n,g=m,c=2,n=p
त्यजामि त्यज् pos=v,p=1,n=s,l=lat
नियतम् नियतम् pos=i
तद् तद् pos=n,comp=y
अवाप्ति अवाप्ति pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s