Original

अद्यापि तन्नयनकज्जलम् उज्ज्वलास्यं विश्रान्तकर्णयुगलं परिहासहेतोर् पश्ये तवात्मनि नवीनपयोधराभ्यां क्षीणां वपुर् यदि विनश्यति नो न दोषः ॥ ४० ॥

Segmented

अद्य अपि तद्-नयन-कज्जलम् उज्ज्वल-आस्यम् विश्रम्-कर्ण-युगलम् परिहास-हेतोः पश्ये ते आत्मनि नवीन-पयोधराभ्याम् क्षीणाम् वपुः यदि विनश्यति नो न दोषः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
तद् तद् pos=n,comp=y
नयन नयन pos=n,comp=y
कज्जलम् कज्जल pos=n,g=n,c=2,n=s
उज्ज्वल उज्ज्वल pos=a,comp=y
आस्यम् आस्य pos=n,g=n,c=2,n=s
विश्रम् विश्रम् pos=va,comp=y,f=part
कर्ण कर्ण pos=n,comp=y
युगलम् युगल pos=n,g=n,c=2,n=s
परिहास परिहास pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
पश्ये पश् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
नवीन नवीन pos=a,comp=y
पयोधराभ्याम् पयोधर pos=n,g=m,c=5,n=d
क्षीणाम् क्षि pos=va,g=f,c=2,n=s,f=part
वपुः वपुस् pos=n,g=n,c=2,n=s
यदि यदि pos=i
विनश्यति विनश् pos=v,p=3,n=s,l=lat
नो मद् pos=n,g=,c=6,n=p
pos=i
दोषः दोष pos=n,g=m,c=1,n=s