Original

अद्यापि तां न खलु वेद्मि किम् ईशपत्नी शापं गता सुरपतेर् अथ कृष्णलक्ष्मी धात्रैव किं नु जगतः परिमोहनाय सा निर्मिता युवतिरत्नदिदृक्षया वा ॥ ३९ ॥

Segmented

अद्य अपि ताम् न खलु वेद्मि किम् ईश-पत्नी शापम् गता सुरपतेः अथ कृष्ण-लक्ष्मीः धात्रा एव किम् नु जगतः परिमोहनाय सा निर्मिता

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
खलु खलु pos=i
वेद्मि विद् pos=v,p=1,n=s,l=lat
किम् किम् pos=i
ईश ईश pos=n,comp=y
पत्नी पत्नी pos=n,g=f,c=1,n=s
शापम् शाप pos=n,g=m,c=2,n=s
गता गम् pos=va,g=f,c=1,n=s,f=part
सुरपतेः सुरपति pos=n,g=m,c=6,n=s
अथ अथ pos=i
कृष्ण कृष्ण pos=n,comp=y
लक्ष्मीः लक्ष्मी pos=n,g=f,c=1,n=s
धात्रा धातृ pos=n,g=m,c=3,n=s
एव एव pos=i
किम् किम् pos=i
नु नु pos=i
जगतः जगन्त् pos=n,g=n,c=6,n=s
परिमोहनाय परिमोहन pos=n,g=n,c=4,n=s
सा तद् pos=n,g=f,c=1,n=s
निर्मिता निर्मा pos=va,g=f,c=1,n=s,f=part