Original

अद्यापि तां जगति वर्णयितुं न कश् चिच् छक्नोत्य् अदृष्टसदृशीं च परिग्रहं मे दृष्टं तयोर् सदृशयोर् खलु येन रूपं शक्तो भवेद् यदि सैव नरो न चान्यः ॥ ३८ ॥

Segmented

अद्य अपि ताम् जगति वर्णयितुम् न कश्चिद् शक्नोति अदृष्ट-सदृशीम् च परिग्रहम् मे दृष्टम् तयोः सदृशयोः खलु येन रूपम् शक्तो भवेद् यदि सा एव नरो न च अन्यः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
जगति जगन्त् pos=n,g=n,c=7,n=s
वर्णयितुम् वर्णय् pos=vi
pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
शक्नोति शक् pos=v,p=3,n=s,l=lat
अदृष्ट अदृष्ट pos=a,comp=y
सदृशीम् सदृश pos=a,g=f,c=2,n=s
pos=i
परिग्रहम् परिग्रह pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
तयोः तद् pos=n,g=m,c=6,n=d
सदृशयोः सदृश pos=a,g=m,c=6,n=d
खलु खलु pos=i
येन यद् pos=n,g=m,c=3,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
भवेद् भू pos=v,p=3,n=s,l=vidhilin
यदि यदि pos=i
सा तद् pos=n,g=f,c=1,n=s
एव एव pos=i
नरो नर pos=n,g=m,c=1,n=s
pos=i
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s