Original

अद्यापि धवति मनः किम् अहं करोमि सार्धं सखीभिर् अपि वासगृहं सुकान्ते कान्ताङ्गसंगपरिहासविचित्रनृत्ये क्रीडाभिरामेति यातु मदीयकालः ॥ ३७ ॥

Segmented

अद्य अपि धवति मनः किम् अहम् करोमि सार्धम् सखीभिः अपि सु कान्ते कान्ता-अङ्ग-सङ्ग-परिहास-विचित्र-नृत्ये क्रीडा-अभिरामा इति यातु मदीय-कालः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
धवति मनस् pos=n,g=n,c=1,n=s
मनः pos=n,g=n,c=2,n=s
किम् मद् pos=n,g=,c=1,n=s
अहम् कृ pos=v,p=1,n=s,l=lat
करोमि सार्धम् pos=i
सार्धम् सखी pos=n,g=f,c=3,n=p
सखीभिः अपि pos=i
अपि वासगृह pos=n,g=n,c=2,n=s
सु सु pos=i
कान्ते कान्ता pos=n,g=f,c=8,n=s
कान्ता कान्ता pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
सङ्ग सङ्ग pos=n,comp=y
परिहास परिहास pos=n,comp=y
विचित्र विचित्र pos=a,comp=y
नृत्ये नृत्य pos=n,g=f,c=8,n=s
क्रीडा क्रीडा pos=n,comp=y
अभिरामा अभिराम pos=a,g=f,c=1,n=s
इति इति pos=i
यातु या pos=v,p=3,n=s,l=lot
मदीय मदीय pos=a,comp=y
कालः काल pos=n,g=m,c=1,n=s