Original

अद्यापि कोपविमुखीकृतगन्तुकामा नोक्तं वचः प्रतिददाति यदैव वक्त्रम् चुम्बामि रोदिति भृशं पतितो ऽस्मि पादे दासस् तव प्रियतमे भज मं स्मरामि ॥ ३६ ॥

Segmented

अद्य अपि कोप-विमुखीकृत-गन्तु-कामा न उक्तम् वचः प्रतिददाति यदा एव वक्त्रम् चुम्बामि रोदिति भृशम् पतितो ऽस्मि पादे दासस् तव प्रियतमे भज मम्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
कोप कोप pos=n,comp=y
विमुखीकृत विमुखीकृ pos=va,comp=y,f=part
गन्तु गन्तु pos=n,comp=y
कामा काम pos=n,g=f,c=1,n=s
pos=i
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
वचः वचस् pos=n,g=n,c=2,n=s
प्रतिददाति प्रतिदा pos=v,p=3,n=s,l=lat
यदा यदा pos=i
एव एव pos=i
वक्त्रम् वक्त्र pos=n,g=n,c=2,n=s
चुम्बामि चुम्ब् pos=v,p=1,n=s,l=lat
रोदिति रुद् pos=v,p=3,n=s,l=lat
भृशम् भृशम् pos=i
पतितो पत् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
पादे पाद pos=n,g=m,c=7,n=s
दासस् दास pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
प्रियतमे प्रियतम pos=a,g=f,c=8,n=s
भज भज् pos=v,p=2,n=s,l=lot
मम् स्मृ pos=v,p=1,n=s,l=lat