Original

अद्यापि तां नखपदं स्तनमण्डले यद् दत्तं मयास्यमधुपानविमोहितेन उद्भिन्नरोमपुलकैर् बहुभिः समन्ताज् जागर्ति रक्षति विलोकयति स्मरामि ॥ ३५ ॥

Segmented

अद्य अपि ताम् नख-पदम् स्तन-मण्डले यद् दत्तम् मया आस्य-मधु-पान-विमोहितेन उद्भिद्-रोम-पुलकैः बहुभिः समन्ताज् जागर्ति रक्षति विलोकयति स्मरामि

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
नख नख pos=n,comp=y
पदम् पद pos=n,g=n,c=1,n=s
स्तन स्तन pos=n,comp=y
मण्डले मण्डल pos=n,g=n,c=7,n=s
यद् यद् pos=n,g=n,c=1,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
आस्य आस्य pos=n,comp=y
मधु मधु pos=n,comp=y
पान पान pos=n,comp=y
विमोहितेन विमोहय् pos=va,g=m,c=3,n=s,f=part
उद्भिद् उद्भिद् pos=va,comp=y,f=part
रोम रोमन् pos=n,comp=y
पुलकैः पुलक pos=n,g=n,c=3,n=p
बहुभिः बहु pos=a,g=n,c=3,n=p
समन्ताज् समन्तात् pos=i
जागर्ति जागृ pos=v,p=3,n=s,l=lat
रक्षति रक्ष् pos=v,p=3,n=s,l=lat
विलोकयति विलोकय् pos=v,p=3,n=s,l=lat
स्मरामि स्मृ pos=v,p=1,n=s,l=lat