Original

अद्यापि तद्वदनपङ्कजगन्धलुब्ध भ्राम्यद्द्विरेफचयचुम्बितगण्डदेशाम् लीलावधूतकरपल्लवकङ्कणानां क्वाणो विमूर्च्छति मनः सुतरां मदीयम् ॥ ३४ ॥

Segmented

अद्य अपि तद्-वदन-पङ्कज-गन्ध-लुब्ध-भ्रमत्-द्विरेफ-चय-चुम्ब्-गण्ड-देशाम् लीला-अवधूत-करपल्लव-कङ्कणानाम् क्वाणो विमूर्छति मनः सुतराम् मदीयम्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
तद् तद् pos=n,comp=y
वदन वदन pos=n,comp=y
पङ्कज पङ्कज pos=n,comp=y
गन्ध गन्ध pos=n,comp=y
लुब्ध लुभ् pos=va,comp=y,f=part
भ्रमत् भ्रम् pos=va,comp=y,f=part
द्विरेफ द्विरेफ pos=n,comp=y
चय चय pos=n,comp=y
चुम्ब् चुम्ब् pos=va,comp=y,f=part
गण्ड गण्ड pos=n,comp=y
देशाम् देश pos=n,g=f,c=2,n=s
लीला लीला pos=n,comp=y
अवधूत अवधू pos=va,comp=y,f=part
करपल्लव करपल्लव pos=n,comp=y
कङ्कणानाम् कङ्कण pos=n,g=n,c=6,n=p
क्वाणो क्वाण pos=n,g=m,c=1,n=s
विमूर्छति विमूर्छ् pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=2,n=s
सुतराम् सुतराम् pos=i
मदीयम् मदीय pos=a,g=n,c=2,n=s