Original

अद्यापि मे निशि दिवा हृदयं दुनोति पूर्णेन्दुसुन्दरमुखं मम वल्लभायाः लावण्यनिर्जितरतिक्षतिकामदर्पं भूयः पुरः प्रतिपदं न विलोक्यते यत् ॥ ३२ ॥

Segmented

अद्य अपि मे निशि दिवाटॄहृदयम् पूर्ण-इन्दु-सुन्दर-मुखम् पूर्णेन्दुसुन्दरमुखम् मम लावण्य-निर्जित-रति-क्षति-काम-दर्पम् भूयः पुरः प्रतिपदम् न विलोक्यते यत्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
निशि निश् pos=n,g=f,c=7,n=s
दिवाटॄहृदयम् दु pos=v,p=3,n=s,l=lat
पूर्ण पृ pos=va,comp=y,f=part
इन्दु इन्दु pos=n,comp=y
सुन्दर सुन्दर pos=a,comp=y
मुखम् मुख pos=n,g=n,c=1,n=s
पूर्णेन्दुसुन्दरमुखम् मद् pos=n,g=,c=6,n=s
मम वल्लभा pos=n,g=f,c=6,n=s
लावण्य लावण्य pos=n,comp=y
निर्जित निर्जि pos=va,comp=y,f=part
रति रति pos=n,comp=y
क्षति क्षति pos=n,comp=y
काम काम pos=n,comp=y
दर्पम् दर्प pos=n,g=n,c=1,n=s
भूयः भूयस् pos=i
पुरः पुरस् pos=i
प्रतिपदम् प्रतिपद् pos=n,g=f,c=2,n=s
pos=i
विलोक्यते विलोकय् pos=v,p=3,n=s,l=lat
यत् यद् pos=n,g=n,c=1,n=s