Original

अद्यापि वासगृहतो मयि नीयमने दुर्वारभीषणकरैर् यमदूतकल्पैर् किं किं तया बहुविधं न कृतं मदर्थे वक्तुं न पार्यतेति व्यथते मनो मे ॥ ३१ ॥

Segmented

अद्य अपि वासगृहतो मयि नीयमाने दुर्वार-भीषण-करैः यम-दूत-कल्पैः किम् किम् तया बहुविधम् न कृतम् मद्-अर्थे वक्तुम् न पार्यतेति व्यथते मनो

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
वासगृहतो वासगृह pos=n,g=n,c=5,n=s
मयि मद् pos=n,g=,c=7,n=s
नीयमाने नी pos=va,g=m,c=7,n=s,f=part
दुर्वार दुर्वार pos=a,comp=y
भीषण भीषण pos=a,comp=y
करैः कर pos=n,g=m,c=3,n=p
यम यम pos=n,comp=y
दूत दूत pos=n,comp=y
कल्पैः कल्प pos=a,g=m,c=3,n=p
किम् pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
बहुविधम् बहुविध pos=a,g=n,c=1,n=s
pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मद् मद् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
वक्तुम् वच् pos=vi
pos=i
पार्यतेति व्यथ् pos=v,p=3,n=s,l=lat
व्यथते मनस् pos=n,g=n,c=1,n=s
मनो मद् pos=n,g=,c=6,n=s