Original

अद्यापि तां क्षणवियोगविषोपमेयां सङ्गे पुनर् बहुतराम् अमृताभिषेकाम् तां जीवधारणकरीं मदनातपत्राम् उद्वत्तकेशनिवहां सुदतीं स्मरामि ॥ ३० ॥

Segmented

अद्य अपि ताम् क्षण-वियोग-विष-उपमा सङ्गे पुनः बहुतराम् अमृत-अभिषेकाम् ताम् जीव-धारण-करीम् मदन-आतपत्राम् उद्वत्तकेशनिवहाम् सुदतीम्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
क्षण क्षण pos=n,comp=y
वियोग वियोग pos=n,comp=y
विष विष pos=n,comp=y
उपमा उपमा pos=va,g=f,c=2,n=s,f=krtya
सङ्गे सङ्ग pos=n,g=m,c=7,n=s
पुनः पुनर् pos=i
बहुतराम् बहुतर pos=a,g=f,c=2,n=s
अमृत अमृत pos=n,comp=y
अभिषेकाम् अभिषेक pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
जीव जीव pos=n,comp=y
धारण धारण pos=n,comp=y
करीम् कर pos=a,g=f,c=2,n=s
मदन मदन pos=n,comp=y
आतपत्राम् आतपत्र pos=n,g=f,c=2,n=s
उद्वत्तकेशनिवहाम् सुदत् pos=a,g=f,c=2,n=s
सुदतीम् स्मृ pos=v,p=1,n=s,l=lat