Original

अद्यापि तां यदि पुनः कमलायताक्षीं पश्यामि पीवरपयोधरभारखिन्नाम् संपीड्य बाःउयुगलेन पिबामि वक्त्रम् उन्मत्तवन् मधुकरः कमलं यथेष्टम् ॥ ३ ॥

Segmented

अद्य अपि ताम् यदि पुनः कमल-आयत-अक्षीम् पश्यामि पीवर-पयोधर-भार-खिन्नाम् संपीड्य बाहु-युगलेन पिबामि वक्त्रम् उन्मत्त-वत् मधुकरः कमलम् यथा इष्टम्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
यदि यदि pos=i
पुनः पुनर् pos=i
कमल कमल pos=n,comp=y
आयत आयम् pos=va,comp=y,f=part
अक्षीम् अक्ष pos=a,g=f,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
पीवर पीवर pos=a,comp=y
पयोधर पयोधर pos=n,comp=y
भार भार pos=n,comp=y
खिन्नाम् खिद् pos=va,g=f,c=2,n=s,f=part
संपीड्य सम्पीडय् pos=vi
बाहु बाहु pos=n,comp=y
युगलेन युगल pos=n,g=n,c=3,n=s
पिबामि पा pos=v,p=1,n=s,l=lat
वक्त्रम् वक्त्र pos=n,g=n,c=2,n=s
उन्मत्त उन्मद् pos=va,comp=y,f=part
वत् वत् pos=i
मधुकरः मधुकर pos=n,g=m,c=1,n=s
कमलम् कमल pos=n,g=n,c=2,n=s
यथा यथा pos=i
इष्टम् इष् pos=va,g=n,c=1,n=s,f=part