Original

अद्यापि तां सुनिपुणं यतता मयापि दृष्टं न यत् सदृशतोवदनं कदाचित् सौन्दर्यनिर्जितरति द्विजराजकान्ति कान्ताम् इहातिविमलत्वमहागुणेन ॥ २९ ॥

Segmented

अद्य अपि ताम् सु निपुणम् यतता मया अपि दृष्टम् न यत् सदृशात् वदनम् कदाचित् सौन्दर्य-निर्जित-रति द्विजराज-कान्ति कान्ताम् इह अति विमल-त्व-महा-गुणेन

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
सु सु pos=i
निपुणम् निपुण pos=a,g=n,c=2,n=s
यतता यत् pos=va,g=m,c=3,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
अपि अपि pos=i
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
pos=i
यत् यद् pos=n,g=n,c=1,n=s
सदृशात् सदृश pos=a,g=n,c=5,n=s
वदनम् वदन pos=n,g=n,c=1,n=s
कदाचित् कदाचिद् pos=i
सौन्दर्य सौन्दर्य pos=n,comp=y
निर्जित निर्जि pos=va,comp=y,f=part
रति रति pos=n,g=n,c=1,n=s
द्विजराज द्विजराज pos=n,comp=y
कान्ति कान्ति pos=n,g=n,c=1,n=s
कान्ताम् कान्ता pos=n,g=f,c=2,n=s
इह इह pos=i
अति अति pos=i
विमल विमल pos=a,comp=y
त्व त्व pos=n,comp=y
महा महत् pos=a,comp=y
गुणेन गुण pos=n,g=m,c=3,n=s