Original

अद्यापि विस्मयकरीं त्रिदशान् विहाय बुद्धिर् बलाच् चलति मे किम् अहं करोमि जानन्न् अपि प्रतिमुहूर्तम् इहान्तकाले कान्तेति वल्लभतरेति ममेति धीरा ॥ २७ ॥

Segmented

अद्य अपि विस्मय-करीम् त्रिदशान् विहाय बुद्धिः बलाच् चलति मे किम् अहम् करोमि जानन्न् अपि प्रतिमुहूर्तम् इह अन्तकाले कान्ता इति वल्लभतरा इति मे इति धीरा

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
विस्मय विस्मय pos=n,comp=y
करीम् कर pos=a,g=f,c=2,n=s
त्रिदशान् त्रिदश pos=n,g=m,c=2,n=p
विहाय विहा pos=vi
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
बलाच् बल pos=n,g=n,c=5,n=s
चलति चल् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
किम् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
जानन्न् ज्ञा pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
प्रतिमुहूर्तम् प्रतिमुहूर्तम् pos=i
इह इह pos=i
अन्तकाले अन्तकाल pos=n,g=m,c=7,n=s
कान्ता कान्ता pos=n,g=f,c=1,n=s
इति इति pos=i
वल्लभतरा वल्लभतर pos=a,g=f,c=1,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
इति इति pos=i
धीरा धीर pos=a,g=f,c=1,n=s