Original

अद्यापि तां प्रथमतो वरसुन्दरीणां स्नेहैकपात्रघटिताम् अवनीशपुत्रीम् हंहोजना मम वियोगहुताशनो ऽयं सोढुं न शक्यतेति प्रतिचिन्तयामि ॥ २६ ॥

Segmented

अद्य अपि ताम् प्रथमतो वर-सुन्दरी स्नेह-एक-पात्र-घटिताम् अवनीश-पुत्रीम् हंहो जनासः मम वियोग-हुताशनः ऽयम् सोढुम् न शक्यतेति

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
प्रथमतो प्रथमतस् pos=i
वर वर pos=a,comp=y
सुन्दरी सुन्दरी pos=n,g=f,c=6,n=p
स्नेह स्नेह pos=n,comp=y
एक एक pos=n,comp=y
पात्र पात्र pos=n,comp=y
घटिताम् घट् pos=va,g=f,c=2,n=s,f=part
अवनीश अवनीश pos=n,comp=y
पुत्रीम् पुत्री pos=n,g=f,c=2,n=s
हंहो हंहो pos=i
जनासः जन pos=n,g=m,c=8,n=p
मम मद् pos=n,g=,c=6,n=s
वियोग वियोग pos=n,comp=y
हुताशनः हुताशन pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
सोढुम् सह् pos=vi
pos=i
शक्यतेति प्रतिचिन्तय् pos=v,p=1,n=s,l=lat