Original

अद्यापि तां स्तिमितवस्त्रम् इवाङ्गलग्नां प्रौढप्रतापमदनानलतप्तदेहम् बालाम् अनाथशरणाम् अनुकम्पनीयां प्राणाधिकां क्षणम् अहं न हि विस्मरामि ॥ २५ ॥

Segmented

अद्य अपि ताम् स्तिमित-वस्त्रम् इव अङ्ग-लग्नाम् प्रौढ-प्रताप-मदन-अनल-तप्त-देहम् बालाम् अनाथ-शरणाम् अनुकम्पनीयाम् प्राण-अधिकाम् क्षणम् अहम् न हि विस्मरामि

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
स्तिमित स्तिमित pos=a,comp=y
वस्त्रम् वस्त्र pos=n,g=n,c=2,n=s
इव इव pos=i
अङ्ग अङ्ग pos=n,comp=y
लग्नाम् लग् pos=va,g=f,c=2,n=s,f=part
प्रौढ प्रौढ pos=a,comp=y
प्रताप प्रताप pos=n,comp=y
मदन मदन pos=n,comp=y
अनल अनल pos=n,comp=y
तप्त तप् pos=va,comp=y,f=part
देहम् देह pos=n,g=m,c=2,n=s
बालाम् बाला pos=n,g=f,c=2,n=s
अनाथ अनाथ pos=a,comp=y
शरणाम् शरण pos=n,g=f,c=2,n=s
अनुकम्पनीयाम् अनुकम्प् pos=va,g=f,c=2,n=s,f=krtya
प्राण प्राण pos=n,comp=y
अधिकाम् अधिक pos=a,g=f,c=2,n=s
क्षणम् क्षण pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
pos=i
हि हि pos=i
विस्मरामि विस्मृ pos=v,p=1,n=s,l=lat