Original

अद्यापि तां प्रणयिनीं मृगशावकाक्षीं पीयूषपुर्णकुचकुम्भयुगं वहन्तीम् पश्याम्य् अहं यदि पुनर् दिवसावसाने स्वर्गापवर्गनरराजसुखं त्यजामि ॥ २३ ॥

Segmented

अद्य अपि ताम् प्रणयिनीम् मृग-शावक-अक्षीम् पीयूष-पूर्ण-कुच-कुम्भ-युगम् वहन्तीम् पश्याम्य् अहम् यदि पुनः दिवस-अवसाने स्वर्ग-अपवर्ग-नर-राज-सुखम् त्यजामि

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
प्रणयिनीम् प्रणयिन् pos=a,g=f,c=2,n=s
मृग मृग pos=n,comp=y
शावक शावक pos=n,comp=y
अक्षीम् अक्ष pos=a,g=f,c=2,n=s
पीयूष पीयूष pos=n,comp=y
पूर्ण पृ pos=va,comp=y,f=part
कुच कुच pos=n,comp=y
कुम्भ कुम्भ pos=n,comp=y
युगम् युग pos=n,g=n,c=2,n=s
वहन्तीम् वह् pos=va,g=f,c=2,n=s,f=part
पश्याम्य् दृश् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
यदि यदि pos=i
पुनः पुनर् pos=i
दिवस दिवस pos=n,comp=y
अवसाने अवसान pos=n,g=n,c=7,n=s
स्वर्ग स्वर्ग pos=n,comp=y
अपवर्ग अपवर्ग pos=n,comp=y
नर नर pos=n,comp=y
राज राजन् pos=n,comp=y
सुखम् सुख pos=n,g=n,c=2,n=s
त्यजामि त्यज् pos=v,p=1,n=s,l=lat