Original

अद्यापि तां सुरतघूर्णनिमीलिताक्षीं स्रस्ताङ्गयष्टिगलितांशुककेशपाशाम् शृङ्गारवारिरुहकाननराजहंसीं जन्मान्तरे ऽपि निधने ऽप्य् अनुचिन्तयामि ॥ २२ ॥

Segmented

अद्य अपि ताम् सुरत-घूर्ण-निमीलित-अक्षीम् स्रस्त-अङ्ग-यष्टि-गलित-अंशुक-केशपाशाम् शृङ्गार-वारिरुह-कानन-राजहंसीम् जन्म-अन्तरे ऽपि निधने ऽप्य् अनुचिन्तयामि

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
सुरत सुरत pos=n,comp=y
घूर्ण घूर्ण pos=a,comp=y
निमीलित निमीलय् pos=va,comp=y,f=part
अक्षीम् अक्ष pos=a,g=f,c=2,n=s
स्रस्त स्रंस् pos=va,comp=y,f=part
अङ्ग अङ्ग pos=n,comp=y
यष्टि यष्टि pos=n,comp=y
गलित गल् pos=va,comp=y,f=part
अंशुक अंशुक pos=n,comp=y
केशपाशाम् केशपाश pos=n,g=f,c=2,n=s
शृङ्गार शृङ्गार pos=n,comp=y
वारिरुह वारिरुह pos=n,comp=y
कानन कानन pos=n,comp=y
राजहंसीम् राजहंसी pos=n,g=f,c=2,n=s
जन्म जन्मन् pos=n,comp=y
अन्तरे अन्तर pos=a,g=n,c=7,n=s
ऽपि अपि pos=i
निधने निधन pos=n,g=n,c=7,n=s
ऽप्य् अपि pos=i
अनुचिन्तयामि अनुचिन्तय् pos=v,p=1,n=s,l=lat