Original

अद्यापि तां चाटुशतदुर्ललितोचितार्थं तस्याः स्मरामि सुरतक्लमविह्वलायाः अव्यक्तनिःस्वनितकातरकथ्यमान संकीर्णवर्णरुचिरं वचनं प्रियायाः ॥ २१ ॥

Segmented

अद्य अपि ताम् चाटु-शत-दुर्ललित-उचित-अर्थम् तस्याः स्मरामि सुरत-क्लम-विह्वलायाः अव्यक्त-निःस्वन्-कातर-कथय्-संकीर्ण-वर्ण-रुचिरम् वचनम् प्रियायाः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
चाटु चाटु pos=n,comp=y
शत शत pos=n,comp=y
दुर्ललित दुर्ललित pos=n,comp=y
उचित उचित pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
स्मरामि स्मृ pos=v,p=1,n=s,l=lat
सुरत सुरत pos=n,comp=y
क्लम क्लम pos=n,comp=y
विह्वलायाः विह्वल pos=a,g=f,c=6,n=s
अव्यक्त अव्यक्त pos=a,comp=y
निःस्वन् निःस्वन् pos=va,comp=y,f=part
कातर कातर pos=a,comp=y
कथय् कथय् pos=va,comp=y,f=part
संकीर्ण संकीर्ण pos=a,comp=y
वर्ण वर्ण pos=n,comp=y
रुचिरम् रुचिर pos=a,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
प्रियायाः प्रिया pos=n,g=f,c=6,n=s