Original

अद्यापि तां विहसितां कुचभारनम्रां मुक्ताकलापधवलीकृतकण्ठदेशाम् तत्+केलिमन्दरगिरौ कुसुमायुधस्य कान्तां स्मरामि रुचिरोज्ज्वलपुष्पकेतुम् ॥ २० ॥

Segmented

अद्य अपि ताम् विहसिताम् कुच-भार-नम्राम् मुक्ता-कलाप-धवलीकृ-कण्ठ-देशाम् तत् केलि-मन्दर-गिरौ कुसुमायुधस्य कान्ताम् स्मरामि रुचिर-उज्ज्वल-पुष्पकेतुम्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
विहसिताम् विहस् pos=va,g=f,c=2,n=s,f=part
कुच कुच pos=n,comp=y
भार भार pos=n,comp=y
नम्राम् नम्र pos=a,g=f,c=2,n=s
मुक्ता मुक्ता pos=n,comp=y
कलाप कलाप pos=n,comp=y
धवलीकृ धवलीकृ pos=va,comp=y,f=part
कण्ठ कण्ठ pos=n,comp=y
देशाम् देश pos=n,g=f,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
केलि केलि pos=n,comp=y
मन्दर मन्दर pos=n,comp=y
गिरौ गिरि pos=n,g=m,c=7,n=s
कुसुमायुधस्य कुसुमायुध pos=n,g=m,c=6,n=s
कान्ताम् कान्ता pos=n,g=f,c=2,n=s
स्मरामि स्मृ pos=v,p=1,n=s,l=lat
रुचिर रुचिर pos=a,comp=y
उज्ज्वल उज्ज्वल pos=a,comp=y
पुष्पकेतुम् पुष्पकेतु pos=n,g=f,c=2,n=s