Original

अद्यापि तां विरहवह्निनिपीडिताङ्गीं तन्वीं कुरङ्गनयनां सुरतैकपात्रीम् नानाविचित्रकृतमण्डनम् आवहन्तीं तां राजहंसगमनां सुदतीं स्मरामि ॥ १९ ॥

Segmented

अद्य अपि ताम् विरह-वह्नि-निपीडित-अङ्गीम् तन्वीम् कुरङ्ग-नयनाम् सुरत-एक-पात्रीम् नाना विचित्र-कृत-मण्डनम् आवहन्तीम् ताम् राजहंस-गमनाम् सुदतीम् स्मरामि

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
विरह विरह pos=n,comp=y
वह्नि वह्नि pos=n,comp=y
निपीडित निपीडय् pos=va,comp=y,f=part
अङ्गीम् अङ्ग pos=a,g=f,c=2,n=s
तन्वीम् तन्वी pos=n,g=f,c=2,n=s
कुरङ्ग कुरङ्ग pos=n,comp=y
नयनाम् नयन pos=n,g=f,c=2,n=s
सुरत सुरत pos=n,comp=y
एक एक pos=n,comp=y
पात्रीम् पात्री pos=n,g=f,c=2,n=s
नाना नाना pos=i
विचित्र विचित्र pos=a,comp=y
कृत कृ pos=va,comp=y,f=part
मण्डनम् मण्डन pos=n,g=n,c=2,n=s
आवहन्तीम् आवह् pos=va,g=f,c=2,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
राजहंस राजहंस pos=n,comp=y
गमनाम् गमन pos=n,g=f,c=2,n=s
सुदतीम् सुदत् pos=a,g=f,c=2,n=s
स्मरामि स्मृ pos=v,p=1,n=s,l=lat