Original

अद्यापि तां धवलवेश्मनि रत्नदीप मालामयूखपटलैर् दलितान्धकारे प्राप्तोद्यमे रहसि संमुखदर्शनार्थं लज्जाभयार्थनयनाम् अनुचिन्तयामि ॥ १८ ॥

Segmented

अद्य अपि ताम् धवल-वेश्मनि रत्न-दीप-माला-मयूख-पटलैः दल्-अन्धकारे प्राप्त-उद्यमे रहसि संमुख-दर्शन-अर्थम् लज्जा-भय-अर्थ-नयनाम् अनुचिन्तयामि

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
धवल धवल pos=a,comp=y
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s
रत्न रत्न pos=n,comp=y
दीप दीप pos=n,comp=y
माला माला pos=n,comp=y
मयूख मयूख pos=n,comp=y
पटलैः पटल pos=n,g=m,c=3,n=p
दल् दल् pos=va,comp=y,f=part
अन्धकारे अन्धकार pos=n,g=n,c=7,n=s
प्राप्त प्राप् pos=va,comp=y,f=part
उद्यमे उद्यम pos=n,g=n,c=7,n=s
रहसि रहस् pos=n,g=n,c=7,n=s
संमुख सम्मुख pos=a,comp=y
दर्शन दर्शन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
लज्जा लज्जा pos=n,comp=y
भय भय pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
नयनाम् नयन pos=n,g=f,c=2,n=s
अनुचिन्तयामि अनुचिन्तय् pos=v,p=1,n=s,l=lat