Original

अद्यापि तां गलितबन्धनकेशपाशां स्रस्तस्रजं स्मितसुधामधुराधरौष्ठीम् पीनोन्नतस्तनयुगोपरिचारुचुम्बन्+ मुक्तावलीं रहसि लोलदृशम् स्मरामि ॥ १७ ॥

Segmented

अद्य अपि ताम् गलित-बन्धन-केशपाशाम् स्रस्त-स्रजम् स्मित-सुधा-मधुर-अधर-ओष्ठीम् पीन-उन्नत-स्तन-युग-उपरि चारु-चुम्ब्-मुक्ता-आवलीम् रहसि लोल-दृशम् स्मरामि

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
गलित गल् pos=va,comp=y,f=part
बन्धन बन्धन pos=n,comp=y
केशपाशाम् केशपाश pos=n,g=f,c=2,n=s
स्रस्त स्रंस् pos=va,comp=y,f=part
स्रजम् स्रज् pos=n,g=f,c=2,n=s
स्मित स्मित pos=n,comp=y
सुधा सुधा pos=n,comp=y
मधुर मधुर pos=a,comp=y
अधर अधर pos=n,comp=y
ओष्ठीम् ओष्ठी pos=n,g=f,c=2,n=s
पीन पीन pos=a,comp=y
उन्नत उन्नम् pos=va,comp=y,f=part
स्तन स्तन pos=n,comp=y
युग युग pos=n,comp=y
उपरि उपरि pos=i
चारु चारु pos=a,comp=y
चुम्ब् चुम्ब् pos=va,comp=y,f=part
मुक्ता मुक्ता pos=n,comp=y
आवलीम् आवलि pos=n,g=f,c=2,n=s
रहसि रहस् pos=n,g=n,c=7,n=s
लोल लोल pos=a,comp=y
दृशम् दृश् pos=n,g=f,c=2,n=s
स्मरामि स्मृ pos=v,p=1,n=s,l=lat