Original

अद्यापि तां विधृतकज्जललोलनेत्रां पृथ्वीं प्रभूतकुसुमाकुलकेशपाशाम् सिन्दूरसंलुलितमौक्तिकदन्तकान्तिम् आबद्धहेमकटकां रहसि स्मरामि ॥ १६ ॥

Segmented

अद्य अपि ताम् विधृ-कज्जल-लोल-नेत्राम् पृथ्वीम् प्रभूत-कुसुम-आकुल-केशपाशाम् सिन्दूर-संलुल्-मौक्तिक-दन्त-कान्तिम् आबद्ध-हेम-कटकाम् रहसि स्मरामि

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
विधृ विधृ pos=va,comp=y,f=part
कज्जल कज्जल pos=n,comp=y
लोल लोल pos=a,comp=y
नेत्राम् नेत्र pos=n,g=f,c=2,n=s
पृथ्वीम् पृथ्वी pos=n,g=f,c=2,n=s
प्रभूत प्रभूत pos=a,comp=y
कुसुम कुसुम pos=n,comp=y
आकुल आकुल pos=a,comp=y
केशपाशाम् केशपाश pos=n,g=f,c=2,n=s
सिन्दूर सिन्दूर pos=n,comp=y
संलुल् संलुल् pos=va,comp=y,f=part
मौक्तिक मौक्तिक pos=n,comp=y
दन्त दन्त pos=n,comp=y
कान्तिम् कान्ति pos=n,g=f,c=2,n=s
आबद्ध आबन्ध् pos=va,comp=y,f=part
हेम हेमन् pos=n,comp=y
कटकाम् कटक pos=n,g=f,c=2,n=s
रहसि रहस् pos=n,g=n,c=7,n=s
स्मरामि स्मृ pos=v,p=1,n=s,l=lat