Original

अद्यापि तत्+कनकरेणुघनोरुदेशे न्यस्तं स्मरामि नखरक्षतलक्ष्म तस्याः आकृष्टहेमरुचिराम्बरम् उत्थिताया लज्जावशात् करघृतं च ततो व्रजन्त्याः ॥ १५ ॥

Segmented

अद्य अपि तत् कनक-रेणु-घन-ऊरू-देशे न्यस्तम् स्मरामि नखर-क्षत-लक्ष्म तस्याः आकृष्ट-हेम-रुचिर-अम्बरम् उत्थिताया लज्जा-वशात् कर-घृतम् च ततो व्रजन्त्याः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
तत् तद् pos=n,g=n,c=2,n=s
कनक कनक pos=n,comp=y
रेणु रेणु pos=n,comp=y
घन घन pos=a,comp=y
ऊरू ऊरु pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
न्यस्तम् न्यस् pos=va,g=n,c=2,n=s,f=part
स्मरामि स्मृ pos=v,p=1,n=s,l=lat
नखर नखर pos=n,comp=y
क्षत क्षत pos=n,comp=y
लक्ष्म लक्ष्मन् pos=n,g=n,c=2,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
आकृष्ट आकृष् pos=va,comp=y,f=part
हेम हेमन् pos=n,comp=y
रुचिर रुचिर pos=a,comp=y
अम्बरम् अम्बर pos=n,g=n,c=2,n=s
उत्थिताया उत्था pos=va,g=f,c=6,n=s,f=part
लज्जा लज्जा pos=n,comp=y
वशात् वश pos=n,g=m,c=5,n=s
कर कर pos=n,comp=y
घृतम् घृत pos=n,g=n,c=2,n=s
pos=i
ततो ततस् pos=i
व्रजन्त्याः व्रज् pos=va,g=f,c=6,n=s,f=part