Original

अद्यापि तत्प्रणयभङ्गगुरुदृष्टिपातं तस्याः स्मरामि रतिविभ्रमगात्रभङ्गम् वस्त्राञ्चलस्खलतचारुपयोधरान्तं दन्तच्छदं दशनखण्डनमण्डनं च ॥ १३ ॥

Segmented

अद्य अपि तद्-प्रणय-भङ्ग-गुरु-दृष्टि-पातम् तस्याः स्मरामि रति-विभ्रम-गात्र-भङ्गम् वस्त्र-अञ्चल-स्खलत्-अचारु-पयोधर-अन्तम् दन्तच्छदम् दशन-खण्डन-मण्डनम् च

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
तद् तद् pos=n,comp=y
प्रणय प्रणय pos=n,comp=y
भङ्ग भङ्ग pos=n,comp=y
गुरु गुरु pos=a,comp=y
दृष्टि दृष्टि pos=n,comp=y
पातम् पात pos=n,g=m,c=2,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
स्मरामि स्मृ pos=v,p=1,n=s,l=lat
रति रति pos=n,comp=y
विभ्रम विभ्रम pos=n,comp=y
गात्र गात्र pos=n,comp=y
भङ्गम् भङ्ग pos=n,g=m,c=2,n=s
वस्त्र वस्त्र pos=n,comp=y
अञ्चल अञ्चल pos=n,comp=y
स्खलत् स्खल् pos=va,comp=y,f=part
अचारु अचारु pos=a,comp=y
पयोधर पयोधर pos=n,comp=y
अन्तम् अन्त pos=n,g=m,c=2,n=s
दन्तच्छदम् दन्तच्छद pos=n,g=m,c=2,n=s
दशन दशन pos=n,comp=y
खण्डन खण्डन pos=n,comp=y
मण्डनम् मण्डन pos=n,g=n,c=2,n=s
pos=i