Original

अद्यापि तत्+कनककुण्डलघृष्टगण्डम् आस्यं स्मरामि विपरीतरताभियोगे आन्दोलनश्रमजलस्फुटसान्द्रबिन्दु मुक्ताफलप्रकरविच्छुरितं प्रियायाः ॥ १२ ॥

Segmented

अद्य अपि तत् कनक-कुण्डल-घृष्ट-गण्डम् आस्यम् स्मरामि विपरीत-रत-अभियोगे आन्दोलन-श्रमजल-स्फुट-सान्द्र-बिन्दु मुक्ताफल-प्रकर-विच्छुरितम् प्रियायाः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
तत् तद् pos=n,g=n,c=2,n=s
कनक कनक pos=n,comp=y
कुण्डल कुण्डल pos=n,comp=y
घृष्ट घृष् pos=va,comp=y,f=part
गण्डम् गण्ड pos=n,g=n,c=2,n=s
आस्यम् आस्य pos=n,g=n,c=2,n=s
स्मरामि स्मृ pos=v,p=1,n=s,l=lat
विपरीत विपरीत pos=a,comp=y
रत रत pos=n,comp=y
अभियोगे अभियोग pos=n,g=m,c=7,n=s
आन्दोलन आन्दोलन pos=n,comp=y
श्रमजल श्रमजल pos=n,comp=y
स्फुट स्फुट pos=a,comp=y
सान्द्र सान्द्र pos=a,comp=y
बिन्दु बिन्दु pos=n,g=n,c=2,n=s
मुक्ताफल मुक्ताफल pos=n,comp=y
प्रकर प्रकर pos=n,comp=y
विच्छुरितम् विच्छुरित pos=a,g=n,c=2,n=s
प्रियायाः प्रिया pos=n,g=f,c=6,n=s