Original

अद्यापि तत्+कनकगौरकृताङ्गरागं प्रस्वेदबिन्दुविततं वदनं प्रियायाः अन्ते स्मरामि रतिखेदविलोलनेत्रं राहूपरागपरिमुक्तम् इवेन्दुबिम्बम् ॥ १० ॥

Segmented

अद्य अपि तत् कनकगौर-कृत-अङ्गरागम् प्रस्वेद-बिन्दु-विततम् वदनम् प्रियायाः अन्ते स्मरामि रति-खेद-विलोल-नेत्रम् राहु-उपराग-परिमुक्तम् इव इन्दु-बिम्बम्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
तत् तद् pos=n,g=n,c=2,n=s
कनकगौर कनकगौर pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
अङ्गरागम् अङ्गराग pos=n,g=n,c=2,n=s
प्रस्वेद प्रस्वेद pos=n,comp=y
बिन्दु बिन्दु pos=n,comp=y
विततम् वितन् pos=va,g=n,c=2,n=s,f=part
वदनम् वदन pos=n,g=n,c=2,n=s
प्रियायाः प्रिया pos=n,g=f,c=6,n=s
अन्ते अन्त pos=n,g=m,c=7,n=s
स्मरामि स्मृ pos=v,p=1,n=s,l=lat
रति रति pos=n,comp=y
खेद खेद pos=n,comp=y
विलोल विलोल pos=a,comp=y
नेत्रम् नेत्र pos=n,g=n,c=2,n=s
राहु राहु pos=n,comp=y
उपराग उपराग pos=n,comp=y
परिमुक्तम् परिमुच् pos=va,g=n,c=2,n=s,f=part
इव इव pos=i
इन्दु इन्दु pos=n,comp=y
बिम्बम् बिम्ब pos=n,g=n,c=2,n=s