Original

यदि यस्यैव यद्दुःखं रक्ष्यं तस्यैव तन्मतम् पाददुःखं न हस्तस्य कस्मात् तत्तेन रक्ष्यते ॥

Segmented

यदि यस्य एव यद्-दुःखम् रक्ष्यम् तस्य एव तत् मतम् पाद-दुःखम् न हस्तस्य कस्मात् तत् तेन रक्ष्यते

Analysis

Word Lemma Parse
यदि यदि pos=i
यस्य यद् pos=n,g=m,c=6,n=s
एव एव pos=i
यद् यद् pos=n,comp=y
दुःखम् दुःख pos=n,g=n,c=1,n=s
रक्ष्यम् रक्षय् pos=va,g=n,c=1,n=s,f=krtya
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
तत् तद् pos=n,g=n,c=1,n=s
मतम् मत pos=n,g=n,c=1,n=s
पाद पाद pos=n,comp=y
दुःखम् दुःख pos=n,g=n,c=1,n=s
pos=i
हस्तस्य हस्त pos=n,g=m,c=6,n=s
कस्मात् pos=n,g=n,c=5,n=s
तत् तद् pos=n,g=n,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
रक्ष्यते रक्ष् pos=v,p=3,n=s,l=lat