Original

तद्दुःखेन न मे बाधेत्य् अतो यदि न रक्ष्यते नागामिकायदुःखान्मे बाधा तत्केन रक्ष्यते ॥

Segmented

तद्-दुःखेन न मे बाधा इति अतस् यदि न रक्ष्यते न आगामि-काय-दुःखात् मे बाधा तत् केन रक्ष्यते

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
दुःखेन दुःख pos=n,g=n,c=3,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
बाधा बाधा pos=n,g=f,c=1,n=s
इति इति pos=i
अतस् अतस् pos=i
यदि यदि pos=i
pos=i
रक्ष्यते रक्ष् pos=v,p=3,n=s,l=lat
pos=i
आगामि आगामिन् pos=a,comp=y
काय काय pos=n,comp=y
दुःखात् दुःख pos=n,g=n,c=5,n=s
मे मद् pos=n,g=,c=6,n=s
बाधा बाधा pos=n,g=f,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
केन pos=n,g=m,c=3,n=s
रक्ष्यते रक्ष् pos=v,p=3,n=s,l=lat