Original

यदा मम परेषां च भयं दुःखं च न प्रियम् तदात्मनः को विशेषो यत्तं रक्षामि नेतरम् ॥

Segmented

यदा मम परेषाम् च भयम् दुःखम् च न प्रियम् तदा आत्मनः को विशेषो यत् तम् रक्षामि न इतरम्

Analysis

Word Lemma Parse
यदा यदा pos=i
मम मद् pos=n,g=,c=6,n=s
परेषाम् पर pos=n,g=m,c=6,n=p
pos=i
भयम् भय pos=n,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
pos=i
pos=i
प्रियम् प्रिय pos=a,g=n,c=1,n=s
तदा तदा pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
को pos=n,g=m,c=1,n=s
विशेषो विशेष pos=n,g=m,c=1,n=s
यत् यत् pos=i
तम् तद् pos=n,g=m,c=2,n=s
रक्षामि रक्ष् pos=v,p=1,n=s,l=lat
pos=i
इतरम् इतर pos=n,g=m,c=2,n=s