Original

यदा मम परेषां च तुल्यमेव सुखं प्रियम् तदात्मनः को विशेषो येनात्रैव सुखोद्यमः ॥

Segmented

यदा मम परेषाम् च तुल्यम् एव सुखम् प्रियम् तदा आत्मनः को विशेषो येन अत्र एव सुख-उद्यमः

Analysis

Word Lemma Parse
यदा यदा pos=i
मम मद् pos=n,g=,c=6,n=s
परेषाम् पर pos=n,g=m,c=6,n=p
pos=i
तुल्यम् तुल्य pos=a,g=n,c=1,n=s
एव एव pos=i
सुखम् सुख pos=n,g=n,c=1,n=s
प्रियम् प्रिय pos=n,g=n,c=1,n=s
तदा तदा pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
को pos=n,g=m,c=1,n=s
विशेषो विशेष pos=n,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
अत्र अत्र pos=i
एव एव pos=i
सुख सुख pos=n,comp=y
उद्यमः उद्यम pos=n,g=m,c=1,n=s