Original

मयान्यदुःखं हन्तव्यं दुःखत्वादात्मदुःखवत् अनुग्राह्या मयान्ये ऽपि सत्त्वत्वादात्मसत्त्ववत् ॥

Segmented

मया अन्य-दुःखम् हन्तव्यम् दुःख-त्वात् आत्म-दुःख-वत् अनुग्राह्या मया अन्ये अपि सत्त्व-त्वात् आत्म-सत्त्व-वत्

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
अन्य अन्य pos=n,comp=y
दुःखम् दुःख pos=n,g=n,c=1,n=s
हन्तव्यम् हन् pos=va,g=n,c=1,n=s,f=krtya
दुःख दुःख pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
आत्म आत्मन् pos=n,comp=y
दुःख दुःख pos=n,comp=y
वत् वत् pos=i
अनुग्राह्या अनुग्रह् pos=va,g=m,c=1,n=p,f=krtya
मया मद् pos=n,g=,c=3,n=s
अन्ये अन्य pos=n,g=m,c=1,n=p
अपि अपि pos=i
सत्त्व सत्त्व pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
आत्म आत्मन् pos=n,comp=y
सत्त्व सत्त्व pos=n,comp=y
वत् वत् pos=i