Original

तथा यद्यप्यसंवेद्यम् अन्यद्दुःखं मयात्मना तथापि तस्य तद्दुःखम् आत्मस्नेहेन दुःसहम् ॥

Segmented

तथा यद्य् अप्य् असंवेद्यम् अन्यद् दुःखम् मया आत्मना तथा अपि तस्य तद्-दुःखम् आत्म-स्नेहेन दुःसहम्

Analysis

Word Lemma Parse
तथा तथा pos=i
यद्य् यदि pos=i
अप्य् अपि pos=i
असंवेद्यम् असंवेद्य pos=a,g=n,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
तथा तथा pos=i
अपि अपि pos=i
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,comp=y
दुःखम् दुःख pos=n,g=n,c=1,n=s
आत्म आत्मन् pos=n,comp=y
स्नेहेन स्नेह pos=n,g=m,c=3,n=s
दुःसहम् दुःसह pos=a,g=n,c=1,n=s