Original

यद्यप्यन्येषु देहेषु मद्दुःखं न प्रबाधते तथापि तद्दुःखमेव ममात्मस्नेहदुःसहम् ॥

Segmented

यदि अपि अन्येषु देहेषु मद्-दुःखम् न प्रबाधते तथा अपि तद्-दुःखम् एव मे आत्म-स्नेह-दुःसहम्

Analysis

Word Lemma Parse
यदि यदि pos=i
अपि अपि pos=i
अन्येषु अन्य pos=n,g=m,c=7,n=p
देहेषु देह pos=n,g=m,c=7,n=p
मद् मद् pos=n,comp=y
दुःखम् दुःख pos=n,g=n,c=1,n=s
pos=i
प्रबाधते प्रबाध् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
अपि अपि pos=i
तद् तद् pos=n,comp=y
दुःखम् दुःख pos=n,g=n,c=1,n=s
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
आत्म आत्मन् pos=n,comp=y
स्नेह स्नेह pos=n,comp=y
दुःसहम् दुःसह pos=a,g=n,c=1,n=s