Original

हस्तादिभेदेन बहुप्रकारः कायो यथैकः परिपालनीयः तथा जगद्भिन्नमभिन्नदुःखसुखात्मकं सर्वमिदं तथैव ॥

Segmented

हस्त-आदि-भेदेन बहु-प्रकारः कायो यथा एकः परिपालनीयः तथा जगत् भिन्नम् अभिन्न-दुःख-सुख-आत्मकम् सर्वम् इदम् तथा एव

Analysis

Word Lemma Parse
हस्त हस्त pos=n,comp=y
आदि आदि pos=n,comp=y
भेदेन भेद pos=n,g=m,c=3,n=s
बहु बहु pos=a,comp=y
प्रकारः प्रकार pos=n,g=m,c=1,n=s
कायो काय pos=n,g=m,c=1,n=s
यथा यथा pos=i
एकः एक pos=n,g=m,c=1,n=s
परिपालनीयः परिपालय् pos=va,g=m,c=1,n=s,f=krtya
तथा तथा pos=i
जगत् जगन्त् pos=n,g=n,c=1,n=s
भिन्नम् भिद् pos=va,g=n,c=1,n=s,f=part
अभिन्न अभिन्न pos=a,comp=y
दुःख दुःख pos=n,comp=y
सुख सुख pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
तथा तथा pos=i
एव एव pos=i