Original

परात्मसमतामादौ भावयेदेवमादरात् समदुःखसुखाः सर्वे पालनीया मयात्मवत् ॥

Segmented

परात्मन्-समताम् आदौ भावयेत् एवम् आदरतः सम-दुःख-सुखाः सर्वे पालनीया मया आत्म-वत्

Analysis

Word Lemma Parse
परात्मन् परात्मन् pos=n,comp=y
समताम् समता pos=n,g=f,c=2,n=s
आदौ आदि pos=n,g=m,c=7,n=s
भावयेत् भावय् pos=v,p=3,n=s,l=vidhilin
एवम् एवम् pos=i
आदरतः आदर pos=n,g=m,c=5,n=s
सम सम pos=n,comp=y
दुःख दुःख pos=n,comp=y
सुखाः सुख pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पालनीया पालनीय pos=a,g=m,c=1,n=p
मया मद् pos=n,g=,c=3,n=s
आत्म आत्मन् pos=n,comp=y
वत् वत् pos=i