Original

बालैः सभागचरितो नियतं याति दुर्गतिम् नेष्यते विषभागश्च किं प्राप्तं बालसंगमात् ॥

Segmented

बालैः सभाग-चरितवान् नियतम् याति दुर्गतिम् न इष्यते विष-भागः च किम् प्राप्तम् बाल-संगमात्

Analysis

Word Lemma Parse
बालैः बाल pos=n,g=m,c=3,n=p
सभाग सभाग pos=a,comp=y
चरितवान् चर् pos=va,g=m,c=1,n=s,f=part
नियतम् नियम् pos=va,g=n,c=2,n=s,f=part
याति या pos=v,p=3,n=s,l=lat
दुर्गतिम् दुर्गति pos=n,g=f,c=2,n=s
pos=i
इष्यते इष् pos=v,p=3,n=s,l=lat
विष विष pos=n,comp=y
भागः भाग pos=n,g=m,c=1,n=s
pos=i
किम् pos=n,g=n,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
बाल बाल pos=n,comp=y
संगमात् संगम pos=n,g=m,c=5,n=s