Original

एवमादिभिराकारैर् विवेकगुणभावनात् उपशान्तवितर्कः सन् बोधिचित्तं तु भावयेत् ॥

Segmented

एवमादिभिः आकारैः विवेक-गुण-भावना उपशान्त-वितर्कः सन् बोधि-चित्तम् तु भावयेत्

Analysis

Word Lemma Parse
एवमादिभिः एवमादि pos=a,g=m,c=3,n=p
आकारैः आकार pos=n,g=m,c=3,n=p
विवेक विवेक pos=n,comp=y
गुण गुण pos=n,comp=y
भावना भावना pos=n,g=n,c=5,n=s
उपशान्त उपशम् pos=va,comp=y,f=part
वितर्कः वितर्क pos=n,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
बोधि बोधि pos=n,comp=y
चित्तम् चित्त pos=n,g=n,c=2,n=s
तु तु pos=i
भावयेत् भावय् pos=v,p=3,n=s,l=vidhilin