Original

स्वच्छन्दचार्यनिलयः प्रतिबद्धो न कस्यचित् यत्संतोषसुखं भुङ्क्ते तदिन्द्रस्यापि दुर्लभम् ॥

Segmented

स्वच्छन्द-चार्य निलयः प्रतिबद्धो न कस्यचित् यत् संतोष-सुखम् भुङ्क्ते तत् इन्द्रस्य अपि दुर्लभम्

Analysis

Word Lemma Parse
स्वच्छन्द स्वच्छन्द pos=a,comp=y
चार्य चारय् pos=vi
निलयः निलय pos=n,g=m,c=1,n=s
प्रतिबद्धो प्रतिबन्ध् pos=va,g=m,c=1,n=s,f=part
pos=i
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
यत् यद् pos=n,g=n,c=2,n=s
संतोष संतोष pos=n,comp=y
सुखम् सुख pos=n,g=n,c=2,n=s
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=1,n=s
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
अपि अपि pos=i
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s