Original

विहृत्य यत्र क्वचिदिष्टकालं शून्यालये वृक्षतले गुहासु परिग्रहरक्षणखेदमुक्तः चरत्यपेक्षाविरतो यथेष्टम् ॥

Segmented

विहृत्य यत्र क्वचिद् इष्ट-कालम् शून्य-आलये वृक्ष-तले गुहासु परिग्रह-रक्षण-खेद-मुक्तः चरति अपेक्षा-विरतः यथेष्टम्

Analysis

Word Lemma Parse
विहृत्य विहृ pos=vi
यत्र यत्र pos=i
क्वचिद् क्वचिद् pos=i
इष्ट इष्ट pos=n,comp=y
कालम् काल pos=n,g=m,c=2,n=s
शून्य शून्य pos=a,comp=y
आलये आलय pos=n,g=n,c=7,n=s
वृक्ष वृक्ष pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s
गुहासु गुहा pos=n,g=f,c=7,n=p
परिग्रह परिग्रह pos=n,comp=y
रक्षण रक्षण pos=n,comp=y
खेद खेद pos=n,comp=y
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
चरति चर् pos=v,p=3,n=s,l=lat
अपेक्षा अपेक्षा pos=n,comp=y
विरतः विरम् pos=va,g=m,c=1,n=s,f=part
यथेष्टम् यथेष्ट pos=a,g=n,c=2,n=s